Declension table of ?klāmayitavyā

Deva

FeminineSingularDualPlural
Nominativeklāmayitavyā klāmayitavye klāmayitavyāḥ
Vocativeklāmayitavye klāmayitavye klāmayitavyāḥ
Accusativeklāmayitavyām klāmayitavye klāmayitavyāḥ
Instrumentalklāmayitavyayā klāmayitavyābhyām klāmayitavyābhiḥ
Dativeklāmayitavyāyai klāmayitavyābhyām klāmayitavyābhyaḥ
Ablativeklāmayitavyāyāḥ klāmayitavyābhyām klāmayitavyābhyaḥ
Genitiveklāmayitavyāyāḥ klāmayitavyayoḥ klāmayitavyānām
Locativeklāmayitavyāyām klāmayitavyayoḥ klāmayitavyāsu

Adverb -klāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria