Declension table of klāmayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | klāmayitavyam | klāmayitavye | klāmayitavyāni |
Vocative | klāmayitavya | klāmayitavye | klāmayitavyāni |
Accusative | klāmayitavyam | klāmayitavye | klāmayitavyāni |
Instrumental | klāmayitavyena | klāmayitavyābhyām | klāmayitavyaiḥ |
Dative | klāmayitavyāya | klāmayitavyābhyām | klāmayitavyebhyaḥ |
Ablative | klāmayitavyāt | klāmayitavyābhyām | klāmayitavyebhyaḥ |
Genitive | klāmayitavyasya | klāmayitavyayoḥ | klāmayitavyānām |
Locative | klāmayitavye | klāmayitavyayoḥ | klāmayitavyeṣu |