Declension table of ?klāmayitavya

Deva

NeuterSingularDualPlural
Nominativeklāmayitavyam klāmayitavye klāmayitavyāni
Vocativeklāmayitavya klāmayitavye klāmayitavyāni
Accusativeklāmayitavyam klāmayitavye klāmayitavyāni
Instrumentalklāmayitavyena klāmayitavyābhyām klāmayitavyaiḥ
Dativeklāmayitavyāya klāmayitavyābhyām klāmayitavyebhyaḥ
Ablativeklāmayitavyāt klāmayitavyābhyām klāmayitavyebhyaḥ
Genitiveklāmayitavyasya klāmayitavyayoḥ klāmayitavyānām
Locativeklāmayitavye klāmayitavyayoḥ klāmayitavyeṣu

Compound klāmayitavya -

Adverb -klāmayitavyam -klāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria