Declension table of ?klāmayiṣyat

Deva

NeuterSingularDualPlural
Nominativeklāmayiṣyat klāmayiṣyantī klāmayiṣyatī klāmayiṣyanti
Vocativeklāmayiṣyat klāmayiṣyantī klāmayiṣyatī klāmayiṣyanti
Accusativeklāmayiṣyat klāmayiṣyantī klāmayiṣyatī klāmayiṣyanti
Instrumentalklāmayiṣyatā klāmayiṣyadbhyām klāmayiṣyadbhiḥ
Dativeklāmayiṣyate klāmayiṣyadbhyām klāmayiṣyadbhyaḥ
Ablativeklāmayiṣyataḥ klāmayiṣyadbhyām klāmayiṣyadbhyaḥ
Genitiveklāmayiṣyataḥ klāmayiṣyatoḥ klāmayiṣyatām
Locativeklāmayiṣyati klāmayiṣyatoḥ klāmayiṣyatsu

Adverb -klāmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria