Declension table of ?klāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeklāmayiṣyamāṇā klāmayiṣyamāṇe klāmayiṣyamāṇāḥ
Vocativeklāmayiṣyamāṇe klāmayiṣyamāṇe klāmayiṣyamāṇāḥ
Accusativeklāmayiṣyamāṇām klāmayiṣyamāṇe klāmayiṣyamāṇāḥ
Instrumentalklāmayiṣyamāṇayā klāmayiṣyamāṇābhyām klāmayiṣyamāṇābhiḥ
Dativeklāmayiṣyamāṇāyai klāmayiṣyamāṇābhyām klāmayiṣyamāṇābhyaḥ
Ablativeklāmayiṣyamāṇāyāḥ klāmayiṣyamāṇābhyām klāmayiṣyamāṇābhyaḥ
Genitiveklāmayiṣyamāṇāyāḥ klāmayiṣyamāṇayoḥ klāmayiṣyamāṇānām
Locativeklāmayiṣyamāṇāyām klāmayiṣyamāṇayoḥ klāmayiṣyamāṇāsu

Adverb -klāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria