Declension table of ?klāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeklāmayiṣyamāṇam klāmayiṣyamāṇe klāmayiṣyamāṇāni
Vocativeklāmayiṣyamāṇa klāmayiṣyamāṇe klāmayiṣyamāṇāni
Accusativeklāmayiṣyamāṇam klāmayiṣyamāṇe klāmayiṣyamāṇāni
Instrumentalklāmayiṣyamāṇena klāmayiṣyamāṇābhyām klāmayiṣyamāṇaiḥ
Dativeklāmayiṣyamāṇāya klāmayiṣyamāṇābhyām klāmayiṣyamāṇebhyaḥ
Ablativeklāmayiṣyamāṇāt klāmayiṣyamāṇābhyām klāmayiṣyamāṇebhyaḥ
Genitiveklāmayiṣyamāṇasya klāmayiṣyamāṇayoḥ klāmayiṣyamāṇānām
Locativeklāmayiṣyamāṇe klāmayiṣyamāṇayoḥ klāmayiṣyamāṇeṣu

Compound klāmayiṣyamāṇa -

Adverb -klāmayiṣyamāṇam -klāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria