Declension table of ?klāmayat

Deva

NeuterSingularDualPlural
Nominativeklāmayat klāmayantī klāmayatī klāmayanti
Vocativeklāmayat klāmayantī klāmayatī klāmayanti
Accusativeklāmayat klāmayantī klāmayatī klāmayanti
Instrumentalklāmayatā klāmayadbhyām klāmayadbhiḥ
Dativeklāmayate klāmayadbhyām klāmayadbhyaḥ
Ablativeklāmayataḥ klāmayadbhyām klāmayadbhyaḥ
Genitiveklāmayataḥ klāmayatoḥ klāmayatām
Locativeklāmayati klāmayatoḥ klāmayatsu

Adverb -klāmayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria