Declension table of ?klāmayat

Deva

MasculineSingularDualPlural
Nominativeklāmayan klāmayantau klāmayantaḥ
Vocativeklāmayan klāmayantau klāmayantaḥ
Accusativeklāmayantam klāmayantau klāmayataḥ
Instrumentalklāmayatā klāmayadbhyām klāmayadbhiḥ
Dativeklāmayate klāmayadbhyām klāmayadbhyaḥ
Ablativeklāmayataḥ klāmayadbhyām klāmayadbhyaḥ
Genitiveklāmayataḥ klāmayatoḥ klāmayatām
Locativeklāmayati klāmayatoḥ klāmayatsu

Compound klāmayat -

Adverb -klāmayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria