Declension table of ?klāmayantī

Deva

FeminineSingularDualPlural
Nominativeklāmayantī klāmayantyau klāmayantyaḥ
Vocativeklāmayanti klāmayantyau klāmayantyaḥ
Accusativeklāmayantīm klāmayantyau klāmayantīḥ
Instrumentalklāmayantyā klāmayantībhyām klāmayantībhiḥ
Dativeklāmayantyai klāmayantībhyām klāmayantībhyaḥ
Ablativeklāmayantyāḥ klāmayantībhyām klāmayantībhyaḥ
Genitiveklāmayantyāḥ klāmayantyoḥ klāmayantīnām
Locativeklāmayantyām klāmayantyoḥ klāmayantīṣu

Compound klāmayanti - klāmayantī -

Adverb -klāmayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria