Declension table of ?klāmayamāna

Deva

NeuterSingularDualPlural
Nominativeklāmayamānam klāmayamāne klāmayamānāni
Vocativeklāmayamāna klāmayamāne klāmayamānāni
Accusativeklāmayamānam klāmayamāne klāmayamānāni
Instrumentalklāmayamānena klāmayamānābhyām klāmayamānaiḥ
Dativeklāmayamānāya klāmayamānābhyām klāmayamānebhyaḥ
Ablativeklāmayamānāt klāmayamānābhyām klāmayamānebhyaḥ
Genitiveklāmayamānasya klāmayamānayoḥ klāmayamānānām
Locativeklāmayamāne klāmayamānayoḥ klāmayamāneṣu

Compound klāmayamāna -

Adverb -klāmayamānam -klāmayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria