Declension table of ?klāmayamāna

Deva

MasculineSingularDualPlural
Nominativeklāmayamānaḥ klāmayamānau klāmayamānāḥ
Vocativeklāmayamāna klāmayamānau klāmayamānāḥ
Accusativeklāmayamānam klāmayamānau klāmayamānān
Instrumentalklāmayamānena klāmayamānābhyām klāmayamānaiḥ klāmayamānebhiḥ
Dativeklāmayamānāya klāmayamānābhyām klāmayamānebhyaḥ
Ablativeklāmayamānāt klāmayamānābhyām klāmayamānebhyaḥ
Genitiveklāmayamānasya klāmayamānayoḥ klāmayamānānām
Locativeklāmayamāne klāmayamānayoḥ klāmayamāneṣu

Compound klāmayamāna -

Adverb -klāmayamānam -klāmayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria