Declension table of klāmanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | klāmanīyam | klāmanīye | klāmanīyāni |
Vocative | klāmanīya | klāmanīye | klāmanīyāni |
Accusative | klāmanīyam | klāmanīye | klāmanīyāni |
Instrumental | klāmanīyena | klāmanīyābhyām | klāmanīyaiḥ |
Dative | klāmanīyāya | klāmanīyābhyām | klāmanīyebhyaḥ |
Ablative | klāmanīyāt | klāmanīyābhyām | klāmanīyebhyaḥ |
Genitive | klāmanīyasya | klāmanīyayoḥ | klāmanīyānām |
Locative | klāmanīye | klāmanīyayoḥ | klāmanīyeṣu |