Declension table of ?klāmanīya

Deva

NeuterSingularDualPlural
Nominativeklāmanīyam klāmanīye klāmanīyāni
Vocativeklāmanīya klāmanīye klāmanīyāni
Accusativeklāmanīyam klāmanīye klāmanīyāni
Instrumentalklāmanīyena klāmanīyābhyām klāmanīyaiḥ
Dativeklāmanīyāya klāmanīyābhyām klāmanīyebhyaḥ
Ablativeklāmanīyāt klāmanīyābhyām klāmanīyebhyaḥ
Genitiveklāmanīyasya klāmanīyayoḥ klāmanīyānām
Locativeklāmanīye klāmanīyayoḥ klāmanīyeṣu

Compound klāmanīya -

Adverb -klāmanīyam -klāmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria