Declension table of klāmanīya

Deva

MasculineSingularDualPlural
Nominativeklāmanīyaḥ klāmanīyau klāmanīyāḥ
Vocativeklāmanīya klāmanīyau klāmanīyāḥ
Accusativeklāmanīyam klāmanīyau klāmanīyān
Instrumentalklāmanīyena klāmanīyābhyām klāmanīyaiḥ
Dativeklāmanīyāya klāmanīyābhyām klāmanīyebhyaḥ
Ablativeklāmanīyāt klāmanīyābhyām klāmanīyebhyaḥ
Genitiveklāmanīyasya klāmanīyayoḥ klāmanīyānām
Locativeklāmanīye klāmanīyayoḥ klāmanīyeṣu

Compound klāmanīya -

Adverb -klāmanīyam -klāmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria