Declension table of kiśara

Deva

MasculineSingularDualPlural
Nominativekiśaraḥ kiśarau kiśarāḥ
Vocativekiśara kiśarau kiśarāḥ
Accusativekiśaram kiśarau kiśarān
Instrumentalkiśareṇa kiśarābhyām kiśaraiḥ kiśarebhiḥ
Dativekiśarāya kiśarābhyām kiśarebhyaḥ
Ablativekiśarāt kiśarābhyām kiśarebhyaḥ
Genitivekiśarasya kiśarayoḥ kiśarāṇām
Locativekiśare kiśarayoḥ kiśareṣu

Compound kiśara -

Adverb -kiśaram -kiśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria