Declension table of ?kirīṭiṇī

Deva

FeminineSingularDualPlural
Nominativekirīṭiṇī kirīṭiṇyau kirīṭiṇyaḥ
Vocativekirīṭiṇi kirīṭiṇyau kirīṭiṇyaḥ
Accusativekirīṭiṇīm kirīṭiṇyau kirīṭiṇīḥ
Instrumentalkirīṭiṇyā kirīṭiṇībhyām kirīṭiṇībhiḥ
Dativekirīṭiṇyai kirīṭiṇībhyām kirīṭiṇībhyaḥ
Ablativekirīṭiṇyāḥ kirīṭiṇībhyām kirīṭiṇībhyaḥ
Genitivekirīṭiṇyāḥ kirīṭiṇyoḥ kirīṭiṇīnām
Locativekirīṭiṇyām kirīṭiṇyoḥ kirīṭiṇīṣu

Compound kirīṭiṇi - kirīṭiṇī -

Adverb -kirīṭiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria