Declension table of kirātārjunīya

Deva

NeuterSingularDualPlural
Nominativekirātārjunīyam kirātārjunīye kirātārjunīyāni
Vocativekirātārjunīya kirātārjunīye kirātārjunīyāni
Accusativekirātārjunīyam kirātārjunīye kirātārjunīyāni
Instrumentalkirātārjunīyena kirātārjunīyābhyām kirātārjunīyaiḥ
Dativekirātārjunīyāya kirātārjunīyābhyām kirātārjunīyebhyaḥ
Ablativekirātārjunīyāt kirātārjunīyābhyām kirātārjunīyebhyaḥ
Genitivekirātārjunīyasya kirātārjunīyayoḥ kirātārjunīyānām
Locativekirātārjunīye kirātārjunīyayoḥ kirātārjunīyeṣu

Compound kirātārjunīya -

Adverb -kirātārjunīyam -kirātārjunīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria