Declension table of kiraṇāvalīprakāśadīdhiti

Deva

FeminineSingularDualPlural
Nominativekiraṇāvalīprakāśadīdhitiḥ kiraṇāvalīprakāśadīdhitī kiraṇāvalīprakāśadīdhitayaḥ
Vocativekiraṇāvalīprakāśadīdhite kiraṇāvalīprakāśadīdhitī kiraṇāvalīprakāśadīdhitayaḥ
Accusativekiraṇāvalīprakāśadīdhitim kiraṇāvalīprakāśadīdhitī kiraṇāvalīprakāśadīdhitīḥ
Instrumentalkiraṇāvalīprakāśadīdhityā kiraṇāvalīprakāśadīdhitibhyām kiraṇāvalīprakāśadīdhitibhiḥ
Dativekiraṇāvalīprakāśadīdhityai kiraṇāvalīprakāśadīdhitaye kiraṇāvalīprakāśadīdhitibhyām kiraṇāvalīprakāśadīdhitibhyaḥ
Ablativekiraṇāvalīprakāśadīdhityāḥ kiraṇāvalīprakāśadīdhiteḥ kiraṇāvalīprakāśadīdhitibhyām kiraṇāvalīprakāśadīdhitibhyaḥ
Genitivekiraṇāvalīprakāśadīdhityāḥ kiraṇāvalīprakāśadīdhiteḥ kiraṇāvalīprakāśadīdhityoḥ kiraṇāvalīprakāśadīdhitīnām
Locativekiraṇāvalīprakāśadīdhityām kiraṇāvalīprakāśadīdhitau kiraṇāvalīprakāśadīdhityoḥ kiraṇāvalīprakāśadīdhitiṣu

Compound kiraṇāvalīprakāśadīdhiti -

Adverb -kiraṇāvalīprakāśadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria