Declension table of ?kimbhūtā

Deva

FeminineSingularDualPlural
Nominativekimbhūtā kimbhūte kimbhūtāḥ
Vocativekimbhūte kimbhūte kimbhūtāḥ
Accusativekimbhūtām kimbhūte kimbhūtāḥ
Instrumentalkimbhūtayā kimbhūtābhyām kimbhūtābhiḥ
Dativekimbhūtāyai kimbhūtābhyām kimbhūtābhyaḥ
Ablativekimbhūtāyāḥ kimbhūtābhyām kimbhūtābhyaḥ
Genitivekimbhūtāyāḥ kimbhūtayoḥ kimbhūtānām
Locativekimbhūtāyām kimbhūtayoḥ kimbhūtāsu

Adverb -kimbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria