Declension table of kilbiṣin

Deva

NeuterSingularDualPlural
Nominativekilbiṣi kilbiṣiṇī kilbiṣīṇi
Vocativekilbiṣin kilbiṣi kilbiṣiṇī kilbiṣīṇi
Accusativekilbiṣi kilbiṣiṇī kilbiṣīṇi
Instrumentalkilbiṣiṇā kilbiṣibhyām kilbiṣibhiḥ
Dativekilbiṣiṇe kilbiṣibhyām kilbiṣibhyaḥ
Ablativekilbiṣiṇaḥ kilbiṣibhyām kilbiṣibhyaḥ
Genitivekilbiṣiṇaḥ kilbiṣiṇoḥ kilbiṣiṇām
Locativekilbiṣiṇi kilbiṣiṇoḥ kilbiṣiṣu

Compound kilbiṣi -

Adverb -kilbiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria