Declension table of kilbiṣin

Deva

MasculineSingularDualPlural
Nominativekilbiṣī kilbiṣiṇau kilbiṣiṇaḥ
Vocativekilbiṣin kilbiṣiṇau kilbiṣiṇaḥ
Accusativekilbiṣiṇam kilbiṣiṇau kilbiṣiṇaḥ
Instrumentalkilbiṣiṇā kilbiṣibhyām kilbiṣibhiḥ
Dativekilbiṣiṇe kilbiṣibhyām kilbiṣibhyaḥ
Ablativekilbiṣiṇaḥ kilbiṣibhyām kilbiṣibhyaḥ
Genitivekilbiṣiṇaḥ kilbiṣiṇoḥ kilbiṣiṇām
Locativekilbiṣiṇi kilbiṣiṇoḥ kilbiṣiṣu

Compound kilbiṣi -

Adverb -kilbiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria