Declension table of ?kilbiṣiṇī

Deva

FeminineSingularDualPlural
Nominativekilbiṣiṇī kilbiṣiṇyau kilbiṣiṇyaḥ
Vocativekilbiṣiṇi kilbiṣiṇyau kilbiṣiṇyaḥ
Accusativekilbiṣiṇīm kilbiṣiṇyau kilbiṣiṇīḥ
Instrumentalkilbiṣiṇyā kilbiṣiṇībhyām kilbiṣiṇībhiḥ
Dativekilbiṣiṇyai kilbiṣiṇībhyām kilbiṣiṇībhyaḥ
Ablativekilbiṣiṇyāḥ kilbiṣiṇībhyām kilbiṣiṇībhyaḥ
Genitivekilbiṣiṇyāḥ kilbiṣiṇyoḥ kilbiṣiṇīnām
Locativekilbiṣiṇyām kilbiṣiṇyoḥ kilbiṣiṇīṣu

Compound kilbiṣiṇi - kilbiṣiṇī -

Adverb -kilbiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria