Declension table of ?kīśaparṇī

Deva

FeminineSingularDualPlural
Nominativekīśaparṇī kīśaparṇyau kīśaparṇyaḥ
Vocativekīśaparṇi kīśaparṇyau kīśaparṇyaḥ
Accusativekīśaparṇīm kīśaparṇyau kīśaparṇīḥ
Instrumentalkīśaparṇyā kīśaparṇībhyām kīśaparṇībhiḥ
Dativekīśaparṇyai kīśaparṇībhyām kīśaparṇībhyaḥ
Ablativekīśaparṇyāḥ kīśaparṇībhyām kīśaparṇībhyaḥ
Genitivekīśaparṇyāḥ kīśaparṇyoḥ kīśaparṇīnām
Locativekīśaparṇyām kīśaparṇyoḥ kīśaparṇīṣu

Compound kīśaparṇi - kīśaparṇī -

Adverb -kīśaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria