Declension table of ?kītavatī

Deva

FeminineSingularDualPlural
Nominativekītavatī kītavatyau kītavatyaḥ
Vocativekītavati kītavatyau kītavatyaḥ
Accusativekītavatīm kītavatyau kītavatīḥ
Instrumentalkītavatyā kītavatībhyām kītavatībhiḥ
Dativekītavatyai kītavatībhyām kītavatībhyaḥ
Ablativekītavatyāḥ kītavatībhyām kītavatībhyaḥ
Genitivekītavatyāḥ kītavatyoḥ kītavatīnām
Locativekītavatyām kītavatyoḥ kītavatīṣu

Compound kītavati - kītavatī -

Adverb -kītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria