Declension table of ?kītavat

Deva

NeuterSingularDualPlural
Nominativekītavat kītavantī kītavatī kītavanti
Vocativekītavat kītavantī kītavatī kītavanti
Accusativekītavat kītavantī kītavatī kītavanti
Instrumentalkītavatā kītavadbhyām kītavadbhiḥ
Dativekītavate kītavadbhyām kītavadbhyaḥ
Ablativekītavataḥ kītavadbhyām kītavadbhyaḥ
Genitivekītavataḥ kītavatoḥ kītavatām
Locativekītavati kītavatoḥ kītavatsu

Adverb -kītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria