Declension table of ?kītavat

Deva

MasculineSingularDualPlural
Nominativekītavān kītavantau kītavantaḥ
Vocativekītavan kītavantau kītavantaḥ
Accusativekītavantam kītavantau kītavataḥ
Instrumentalkītavatā kītavadbhyām kītavadbhiḥ
Dativekītavate kītavadbhyām kītavadbhyaḥ
Ablativekītavataḥ kītavadbhyām kītavadbhyaḥ
Genitivekītavataḥ kītavatoḥ kītavatām
Locativekītavati kītavatoḥ kītavatsu

Compound kītavat -

Adverb -kītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria