Declension table of ?kīrtyamānā

Deva

FeminineSingularDualPlural
Nominativekīrtyamānā kīrtyamāne kīrtyamānāḥ
Vocativekīrtyamāne kīrtyamāne kīrtyamānāḥ
Accusativekīrtyamānām kīrtyamāne kīrtyamānāḥ
Instrumentalkīrtyamānayā kīrtyamānābhyām kīrtyamānābhiḥ
Dativekīrtyamānāyai kīrtyamānābhyām kīrtyamānābhyaḥ
Ablativekīrtyamānāyāḥ kīrtyamānābhyām kīrtyamānābhyaḥ
Genitivekīrtyamānāyāḥ kīrtyamānayoḥ kīrtyamānānām
Locativekīrtyamānāyām kīrtyamānayoḥ kīrtyamānāsu

Adverb -kīrtyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria