Declension table of ?kīrtyamāna

Deva

MasculineSingularDualPlural
Nominativekīrtyamānaḥ kīrtyamānau kīrtyamānāḥ
Vocativekīrtyamāna kīrtyamānau kīrtyamānāḥ
Accusativekīrtyamānam kīrtyamānau kīrtyamānān
Instrumentalkīrtyamānena kīrtyamānābhyām kīrtyamānaiḥ kīrtyamānebhiḥ
Dativekīrtyamānāya kīrtyamānābhyām kīrtyamānebhyaḥ
Ablativekīrtyamānāt kīrtyamānābhyām kīrtyamānebhyaḥ
Genitivekīrtyamānasya kīrtyamānayoḥ kīrtyamānānām
Locativekīrtyamāne kīrtyamānayoḥ kīrtyamāneṣu

Compound kīrtyamāna -

Adverb -kīrtyamānam -kīrtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria