Declension table of kīrtivāseśvara

Deva

MasculineSingularDualPlural
Nominativekīrtivāseśvaraḥ kīrtivāseśvarau kīrtivāseśvarāḥ
Vocativekīrtivāseśvara kīrtivāseśvarau kīrtivāseśvarāḥ
Accusativekīrtivāseśvaram kīrtivāseśvarau kīrtivāseśvarān
Instrumentalkīrtivāseśvareṇa kīrtivāseśvarābhyām kīrtivāseśvaraiḥ kīrtivāseśvarebhiḥ
Dativekīrtivāseśvarāya kīrtivāseśvarābhyām kīrtivāseśvarebhyaḥ
Ablativekīrtivāseśvarāt kīrtivāseśvarābhyām kīrtivāseśvarebhyaḥ
Genitivekīrtivāseśvarasya kīrtivāseśvarayoḥ kīrtivāseśvarāṇām
Locativekīrtivāseśvare kīrtivāseśvarayoḥ kīrtivāseśvareṣu

Compound kīrtivāseśvara -

Adverb -kīrtivāseśvaram -kīrtivāseśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria