Declension table of kīrtivāsa

Deva

MasculineSingularDualPlural
Nominativekīrtivāsaḥ kīrtivāsau kīrtivāsāḥ
Vocativekīrtivāsa kīrtivāsau kīrtivāsāḥ
Accusativekīrtivāsam kīrtivāsau kīrtivāsān
Instrumentalkīrtivāsena kīrtivāsābhyām kīrtivāsaiḥ
Dativekīrtivāsāya kīrtivāsābhyām kīrtivāsebhyaḥ
Ablativekīrtivāsāt kīrtivāsābhyām kīrtivāsebhyaḥ
Genitivekīrtivāsasya kīrtivāsayoḥ kīrtivāsānām
Locativekīrtivāse kīrtivāsayoḥ kīrtivāseṣu

Compound kīrtivāsa -

Adverb -kīrtivāsam -kīrtivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria