Declension table of ?kīrtitavatī

Deva

FeminineSingularDualPlural
Nominativekīrtitavatī kīrtitavatyau kīrtitavatyaḥ
Vocativekīrtitavati kīrtitavatyau kīrtitavatyaḥ
Accusativekīrtitavatīm kīrtitavatyau kīrtitavatīḥ
Instrumentalkīrtitavatyā kīrtitavatībhyām kīrtitavatībhiḥ
Dativekīrtitavatyai kīrtitavatībhyām kīrtitavatībhyaḥ
Ablativekīrtitavatyāḥ kīrtitavatībhyām kīrtitavatībhyaḥ
Genitivekīrtitavatyāḥ kīrtitavatyoḥ kīrtitavatīnām
Locativekīrtitavatyām kīrtitavatyoḥ kīrtitavatīṣu

Compound kīrtitavati - kīrtitavatī -

Adverb -kīrtitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria