Declension table of ?kīrtitavat

Deva

NeuterSingularDualPlural
Nominativekīrtitavat kīrtitavantī kīrtitavatī kīrtitavanti
Vocativekīrtitavat kīrtitavantī kīrtitavatī kīrtitavanti
Accusativekīrtitavat kīrtitavantī kīrtitavatī kīrtitavanti
Instrumentalkīrtitavatā kīrtitavadbhyām kīrtitavadbhiḥ
Dativekīrtitavate kīrtitavadbhyām kīrtitavadbhyaḥ
Ablativekīrtitavataḥ kīrtitavadbhyām kīrtitavadbhyaḥ
Genitivekīrtitavataḥ kīrtitavatoḥ kīrtitavatām
Locativekīrtitavati kīrtitavatoḥ kīrtitavatsu

Adverb -kīrtitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria