Declension table of ?kīrtitavat

Deva

MasculineSingularDualPlural
Nominativekīrtitavān kīrtitavantau kīrtitavantaḥ
Vocativekīrtitavan kīrtitavantau kīrtitavantaḥ
Accusativekīrtitavantam kīrtitavantau kīrtitavataḥ
Instrumentalkīrtitavatā kīrtitavadbhyām kīrtitavadbhiḥ
Dativekīrtitavate kīrtitavadbhyām kīrtitavadbhyaḥ
Ablativekīrtitavataḥ kīrtitavadbhyām kīrtitavadbhyaḥ
Genitivekīrtitavataḥ kīrtitavatoḥ kīrtitavatām
Locativekīrtitavati kīrtitavatoḥ kīrtitavatsu

Compound kīrtitavat -

Adverb -kīrtitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria