Declension table of ?kīrtitā

Deva

FeminineSingularDualPlural
Nominativekīrtitā kīrtite kīrtitāḥ
Vocativekīrtite kīrtite kīrtitāḥ
Accusativekīrtitām kīrtite kīrtitāḥ
Instrumentalkīrtitayā kīrtitābhyām kīrtitābhiḥ
Dativekīrtitāyai kīrtitābhyām kīrtitābhyaḥ
Ablativekīrtitāyāḥ kīrtitābhyām kīrtitābhyaḥ
Genitivekīrtitāyāḥ kīrtitayoḥ kīrtitānām
Locativekīrtitāyām kīrtitayoḥ kīrtitāsu

Adverb -kīrtitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria