Declension table of kīrtita

Deva

NeuterSingularDualPlural
Nominativekīrtitam kīrtite kīrtitāni
Vocativekīrtita kīrtite kīrtitāni
Accusativekīrtitam kīrtite kīrtitāni
Instrumentalkīrtitena kīrtitābhyām kīrtitaiḥ
Dativekīrtitāya kīrtitābhyām kīrtitebhyaḥ
Ablativekīrtitāt kīrtitābhyām kīrtitebhyaḥ
Genitivekīrtitasya kīrtitayoḥ kīrtitānām
Locativekīrtite kīrtitayoḥ kīrtiteṣu

Compound kīrtita -

Adverb -kīrtitam -kīrtitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria