Declension table of kīrtita

Deva

MasculineSingularDualPlural
Nominativekīrtitaḥ kīrtitau kīrtitāḥ
Vocativekīrtita kīrtitau kīrtitāḥ
Accusativekīrtitam kīrtitau kīrtitān
Instrumentalkīrtitena kīrtitābhyām kīrtitaiḥ kīrtitebhiḥ
Dativekīrtitāya kīrtitābhyām kīrtitebhyaḥ
Ablativekīrtitāt kīrtitābhyām kīrtitebhyaḥ
Genitivekīrtitasya kīrtitayoḥ kīrtitānām
Locativekīrtite kīrtitayoḥ kīrtiteṣu

Compound kīrtita -

Adverb -kīrtitam -kīrtitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria