सुबन्तावली ?कीर्तिस्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमाकीर्तिस्तम्भः कीर्तिस्तम्भौ कीर्तिस्तम्भाः
सम्बोधनम्कीर्तिस्तम्भ कीर्तिस्तम्भौ कीर्तिस्तम्भाः
द्वितीयाकीर्तिस्तम्भम् कीर्तिस्तम्भौ कीर्तिस्तम्भान्
तृतीयाकीर्तिस्तम्भेन कीर्तिस्तम्भाभ्याम् कीर्तिस्तम्भैः कीर्तिस्तम्भेभिः
चतुर्थीकीर्तिस्तम्भाय कीर्तिस्तम्भाभ्याम् कीर्तिस्तम्भेभ्यः
पञ्चमीकीर्तिस्तम्भात् कीर्तिस्तम्भाभ्याम् कीर्तिस्तम्भेभ्यः
षष्ठीकीर्तिस्तम्भस्य कीर्तिस्तम्भयोः कीर्तिस्तम्भानाम्
सप्तमीकीर्तिस्तम्भे कीर्तिस्तम्भयोः कीर्तिस्तम्भेषु

समास कीर्तिस्तम्भ

अव्यय ॰कीर्तिस्तम्भम् ॰कीर्तिस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria