Declension table of kīrtisena

Deva

MasculineSingularDualPlural
Nominativekīrtisenaḥ kīrtisenau kīrtisenāḥ
Vocativekīrtisena kīrtisenau kīrtisenāḥ
Accusativekīrtisenam kīrtisenau kīrtisenān
Instrumentalkīrtisenena kīrtisenābhyām kīrtisenaiḥ kīrtisenebhiḥ
Dativekīrtisenāya kīrtisenābhyām kīrtisenebhyaḥ
Ablativekīrtisenāt kīrtisenābhyām kīrtisenebhyaḥ
Genitivekīrtisenasya kīrtisenayoḥ kīrtisenānām
Locativekīrtisene kīrtisenayoḥ kīrtiseneṣu

Compound kīrtisena -

Adverb -kīrtisenam -kīrtisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria