Declension table of kīrtimat

Deva

MasculineSingularDualPlural
Nominativekīrtimān kīrtimantau kīrtimantaḥ
Vocativekīrtiman kīrtimantau kīrtimantaḥ
Accusativekīrtimantam kīrtimantau kīrtimataḥ
Instrumentalkīrtimatā kīrtimadbhyām kīrtimadbhiḥ
Dativekīrtimate kīrtimadbhyām kīrtimadbhyaḥ
Ablativekīrtimataḥ kīrtimadbhyām kīrtimadbhyaḥ
Genitivekīrtimataḥ kīrtimatoḥ kīrtimatām
Locativekīrtimati kīrtimatoḥ kīrtimatsu

Compound kīrtimat -

Adverb -kīrtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria