Declension table of kīrtilatā

Deva

FeminineSingularDualPlural
Nominativekīrtilatā kīrtilate kīrtilatāḥ
Vocativekīrtilate kīrtilate kīrtilatāḥ
Accusativekīrtilatām kīrtilate kīrtilatāḥ
Instrumentalkīrtilatayā kīrtilatābhyām kīrtilatābhiḥ
Dativekīrtilatāyai kīrtilatābhyām kīrtilatābhyaḥ
Ablativekīrtilatāyāḥ kīrtilatābhyām kīrtilatābhyaḥ
Genitivekīrtilatāyāḥ kīrtilatayoḥ kīrtilatānām
Locativekīrtilatāyām kīrtilatayoḥ kīrtilatāsu

Adverb -kīrtilatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria