Declension table of ?kīrtayitavyā

Deva

FeminineSingularDualPlural
Nominativekīrtayitavyā kīrtayitavye kīrtayitavyāḥ
Vocativekīrtayitavye kīrtayitavye kīrtayitavyāḥ
Accusativekīrtayitavyām kīrtayitavye kīrtayitavyāḥ
Instrumentalkīrtayitavyayā kīrtayitavyābhyām kīrtayitavyābhiḥ
Dativekīrtayitavyāyai kīrtayitavyābhyām kīrtayitavyābhyaḥ
Ablativekīrtayitavyāyāḥ kīrtayitavyābhyām kīrtayitavyābhyaḥ
Genitivekīrtayitavyāyāḥ kīrtayitavyayoḥ kīrtayitavyānām
Locativekīrtayitavyāyām kīrtayitavyayoḥ kīrtayitavyāsu

Adverb -kīrtayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria