Declension table of ?kīrtayitavya

Deva

NeuterSingularDualPlural
Nominativekīrtayitavyam kīrtayitavye kīrtayitavyāni
Vocativekīrtayitavya kīrtayitavye kīrtayitavyāni
Accusativekīrtayitavyam kīrtayitavye kīrtayitavyāni
Instrumentalkīrtayitavyena kīrtayitavyābhyām kīrtayitavyaiḥ
Dativekīrtayitavyāya kīrtayitavyābhyām kīrtayitavyebhyaḥ
Ablativekīrtayitavyāt kīrtayitavyābhyām kīrtayitavyebhyaḥ
Genitivekīrtayitavyasya kīrtayitavyayoḥ kīrtayitavyānām
Locativekīrtayitavye kīrtayitavyayoḥ kīrtayitavyeṣu

Compound kīrtayitavya -

Adverb -kīrtayitavyam -kīrtayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria