सुबन्तावली ?कीर्तयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकीर्तयितव्यः कीर्तयितव्यौ कीर्तयितव्याः
सम्बोधनम्कीर्तयितव्य कीर्तयितव्यौ कीर्तयितव्याः
द्वितीयाकीर्तयितव्यम् कीर्तयितव्यौ कीर्तयितव्यान्
तृतीयाकीर्तयितव्येन कीर्तयितव्याभ्याम् कीर्तयितव्यैः कीर्तयितव्येभिः
चतुर्थीकीर्तयितव्याय कीर्तयितव्याभ्याम् कीर्तयितव्येभ्यः
पञ्चमीकीर्तयितव्यात् कीर्तयितव्याभ्याम् कीर्तयितव्येभ्यः
षष्ठीकीर्तयितव्यस्य कीर्तयितव्ययोः कीर्तयितव्यानाम्
सप्तमीकीर्तयितव्ये कीर्तयितव्ययोः कीर्तयितव्येषु

समास कीर्तयितव्य

अव्यय ॰कीर्तयितव्यम् ॰कीर्तयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria