Declension table of ?kīrtayitavya

Deva

MasculineSingularDualPlural
Nominativekīrtayitavyaḥ kīrtayitavyau kīrtayitavyāḥ
Vocativekīrtayitavya kīrtayitavyau kīrtayitavyāḥ
Accusativekīrtayitavyam kīrtayitavyau kīrtayitavyān
Instrumentalkīrtayitavyena kīrtayitavyābhyām kīrtayitavyaiḥ kīrtayitavyebhiḥ
Dativekīrtayitavyāya kīrtayitavyābhyām kīrtayitavyebhyaḥ
Ablativekīrtayitavyāt kīrtayitavyābhyām kīrtayitavyebhyaḥ
Genitivekīrtayitavyasya kīrtayitavyayoḥ kīrtayitavyānām
Locativekīrtayitavye kīrtayitavyayoḥ kīrtayitavyeṣu

Compound kīrtayitavya -

Adverb -kīrtayitavyam -kīrtayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria