Declension table of ?kīrtayiṣyat

Deva

MasculineSingularDualPlural
Nominativekīrtayiṣyan kīrtayiṣyantau kīrtayiṣyantaḥ
Vocativekīrtayiṣyan kīrtayiṣyantau kīrtayiṣyantaḥ
Accusativekīrtayiṣyantam kīrtayiṣyantau kīrtayiṣyataḥ
Instrumentalkīrtayiṣyatā kīrtayiṣyadbhyām kīrtayiṣyadbhiḥ
Dativekīrtayiṣyate kīrtayiṣyadbhyām kīrtayiṣyadbhyaḥ
Ablativekīrtayiṣyataḥ kīrtayiṣyadbhyām kīrtayiṣyadbhyaḥ
Genitivekīrtayiṣyataḥ kīrtayiṣyatoḥ kīrtayiṣyatām
Locativekīrtayiṣyati kīrtayiṣyatoḥ kīrtayiṣyatsu

Compound kīrtayiṣyat -

Adverb -kīrtayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria