Declension table of ?kīrtayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekīrtayiṣyantī kīrtayiṣyantyau kīrtayiṣyantyaḥ
Vocativekīrtayiṣyanti kīrtayiṣyantyau kīrtayiṣyantyaḥ
Accusativekīrtayiṣyantīm kīrtayiṣyantyau kīrtayiṣyantīḥ
Instrumentalkīrtayiṣyantyā kīrtayiṣyantībhyām kīrtayiṣyantībhiḥ
Dativekīrtayiṣyantyai kīrtayiṣyantībhyām kīrtayiṣyantībhyaḥ
Ablativekīrtayiṣyantyāḥ kīrtayiṣyantībhyām kīrtayiṣyantībhyaḥ
Genitivekīrtayiṣyantyāḥ kīrtayiṣyantyoḥ kīrtayiṣyantīnām
Locativekīrtayiṣyantyām kīrtayiṣyantyoḥ kīrtayiṣyantīṣu

Compound kīrtayiṣyanti - kīrtayiṣyantī -

Adverb -kīrtayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria