सुबन्तावली ?कीर्तयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकीर्तयिष्यन्ती कीर्तयिष्यन्त्यौ कीर्तयिष्यन्त्यः
सम्बोधनम्कीर्तयिष्यन्ति कीर्तयिष्यन्त्यौ कीर्तयिष्यन्त्यः
द्वितीयाकीर्तयिष्यन्तीम् कीर्तयिष्यन्त्यौ कीर्तयिष्यन्तीः
तृतीयाकीर्तयिष्यन्त्या कीर्तयिष्यन्तीभ्याम् कीर्तयिष्यन्तीभिः
चतुर्थीकीर्तयिष्यन्त्यै कीर्तयिष्यन्तीभ्याम् कीर्तयिष्यन्तीभ्यः
पञ्चमीकीर्तयिष्यन्त्याः कीर्तयिष्यन्तीभ्याम् कीर्तयिष्यन्तीभ्यः
षष्ठीकीर्तयिष्यन्त्याः कीर्तयिष्यन्त्योः कीर्तयिष्यन्तीनाम्
सप्तमीकीर्तयिष्यन्त्याम् कीर्तयिष्यन्त्योः कीर्तयिष्यन्तीषु

समास कीर्तयिष्यन्ति कीर्तयिष्यन्ती

अव्यय ॰कीर्तयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria