सुबन्तावली ?कीर्तयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाकीर्तयिष्यमाणा कीर्तयिष्यमाणे कीर्तयिष्यमाणाः
सम्बोधनम्कीर्तयिष्यमाणे कीर्तयिष्यमाणे कीर्तयिष्यमाणाः
द्वितीयाकीर्तयिष्यमाणाम् कीर्तयिष्यमाणे कीर्तयिष्यमाणाः
तृतीयाकीर्तयिष्यमाणया कीर्तयिष्यमाणाभ्याम् कीर्तयिष्यमाणाभिः
चतुर्थीकीर्तयिष्यमाणायै कीर्तयिष्यमाणाभ्याम् कीर्तयिष्यमाणाभ्यः
पञ्चमीकीर्तयिष्यमाणायाः कीर्तयिष्यमाणाभ्याम् कीर्तयिष्यमाणाभ्यः
षष्ठीकीर्तयिष्यमाणायाः कीर्तयिष्यमाणयोः कीर्तयिष्यमाणानाम्
सप्तमीकीर्तयिष्यमाणायाम् कीर्तयिष्यमाणयोः कीर्तयिष्यमाणासु

अव्यय ॰कीर्तयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria