सुबन्तावली ?कीर्तयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकीर्तयिष्यमाणः कीर्तयिष्यमाणौ कीर्तयिष्यमाणाः
सम्बोधनम्कीर्तयिष्यमाण कीर्तयिष्यमाणौ कीर्तयिष्यमाणाः
द्वितीयाकीर्तयिष्यमाणम् कीर्तयिष्यमाणौ कीर्तयिष्यमाणान्
तृतीयाकीर्तयिष्यमाणेन कीर्तयिष्यमाणाभ्याम् कीर्तयिष्यमाणैः कीर्तयिष्यमाणेभिः
चतुर्थीकीर्तयिष्यमाणाय कीर्तयिष्यमाणाभ्याम् कीर्तयिष्यमाणेभ्यः
पञ्चमीकीर्तयिष्यमाणात् कीर्तयिष्यमाणाभ्याम् कीर्तयिष्यमाणेभ्यः
षष्ठीकीर्तयिष्यमाणस्य कीर्तयिष्यमाणयोः कीर्तयिष्यमाणानाम्
सप्तमीकीर्तयिष्यमाणे कीर्तयिष्यमाणयोः कीर्तयिष्यमाणेषु

समास कीर्तयिष्यमाण

अव्यय ॰कीर्तयिष्यमाणम् ॰कीर्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria