Declension table of ?kīrtayat

Deva

MasculineSingularDualPlural
Nominativekīrtayan kīrtayantau kīrtayantaḥ
Vocativekīrtayan kīrtayantau kīrtayantaḥ
Accusativekīrtayantam kīrtayantau kīrtayataḥ
Instrumentalkīrtayatā kīrtayadbhyām kīrtayadbhiḥ
Dativekīrtayate kīrtayadbhyām kīrtayadbhyaḥ
Ablativekīrtayataḥ kīrtayadbhyām kīrtayadbhyaḥ
Genitivekīrtayataḥ kīrtayatoḥ kīrtayatām
Locativekīrtayati kīrtayatoḥ kīrtayatsu

Compound kīrtayat -

Adverb -kīrtayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria