Declension table of ?kīrtayantī

Deva

FeminineSingularDualPlural
Nominativekīrtayantī kīrtayantyau kīrtayantyaḥ
Vocativekīrtayanti kīrtayantyau kīrtayantyaḥ
Accusativekīrtayantīm kīrtayantyau kīrtayantīḥ
Instrumentalkīrtayantyā kīrtayantībhyām kīrtayantībhiḥ
Dativekīrtayantyai kīrtayantībhyām kīrtayantībhyaḥ
Ablativekīrtayantyāḥ kīrtayantībhyām kīrtayantībhyaḥ
Genitivekīrtayantyāḥ kīrtayantyoḥ kīrtayantīnām
Locativekīrtayantyām kīrtayantyoḥ kīrtayantīṣu

Compound kīrtayanti - kīrtayantī -

Adverb -kīrtayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria